B 12-10 Ekādaśīmāhātmya

Manuscript culture infobox

Filmed in: B 12/10
Title: Ekādaśīmāhātmya
Dimensions: 27 x 5.5 cm x 32 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 400
Acc No.: NAK 1/1231
Remarks:

Reel No. B 12-10

Title Ekādaśīmāhātmya

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 27.0 x 5.5 cm

Folios 32

Lines per Folio 5

Foliation fols. 1–11 : letters in the middle left-hand margin of the verso

fols. 12–33 : figures in the middle left-hand margin of the verso

Date of Copying NS 400 (~1280 AD)

King Anantamalla Deva

Place of Deposit NAK

Accession No. 1/1231

Manuscript Features

Folio 31 is missing. On folio 32 the foliation was added on the recto by a second hand and also corrected from initially 31.

Fol. 33 and the back cover-leaf (exp. 35b) are in reverse order.

There are two exposures of fols. 1v–2r; the first appears at the very beginning (before the front cover-leaf) fo the MS.

Excerpts

Beginning

❖ oṁ namo bhagavate vāsudevāya ||

yudhiṣṭhira uvāca ||
bhagavan bhāvabhaktasya tvadbhaktasya ca nityasaḥ |
kena tvaṃ tuṣyase deva vratena niyamena ca ||
kaś ca te balabho(!) loke kaś ca te priyakṛd bhavet |
kān nayasi paraṃsthāna⟨ṃ⟩ akṣayyaṃ lokaviśṛutaṃ || 
etat samākhyāhi yadi tuṣṭo si me cyuta |<ref>unmetrical</ref>
devadevo ve(!) daityaghno śaṃśati vratam utamam(!) ||
kṛṣṇa uvāca ||
śṛṇu rājan mahābāho tvān tu vakṣāmi(!) ...... |
satyavādī priyo nityam mad(bha)ktāś caiva pāṇḍava ||
brāhmaṇānāñ ca ye bhaktā ye bhaktā vṛṣabhadhvaje |
bhagavatsu ca ye bhaktā mātāpitṛvasānu⟪nu⟫gāḥ ||
sarvvātithipriyo ya(ś ca) sa me priyatamaḥ sadā |
prativratā(!) ca yā nārīha tu gāmī ca yo bhavet || (fol. 1v1-2r1) <references/>

Sub-Colophons

iti vaiṣṇave dharmsāste(!) dvādaśīlyo(!) nāma daśamaḥ || ❁ || (fol. 17r3-4)

End

sārddhaṃ mataḥ puraiḥ sarvvatiḥ sahito devayoṣitā |
priyaiḥ parijanair yuktai(r) goloka(!) modate nṛpaḥ ||
bhuktvā nānāvidhān bhogān devavad divi saṃsthitaḥ |
ekādaśīvratasyedam māhātmyaṅ kathitan tava ||
brahmahatyādipāpā⟪nā⟫nāṃ śodhanaṃ vratam uttamaṃ |
etat te kathitaṃ pārtha na deyaṃ yasya kasya cit ||
deyaṃ gurudvijā⟪..ya⟫[[(tī)nāṃ]]<ref>Insertion in the upper margin, not fully visible. Two akṣaras in the line are cancelled, one of them is illegible.</ref> bhaktānāṃ viditātmanām |
paramātmasvarūpo haṃ mama rupāś(!) ca yoginaḥ ||
jitendriyo vratāñ japet satyavādyupakārakaḥ |
paripṛtamanā dharme vratan tasmāt sadā caret || ❁ || (fol. 32v1-33r1)

ekādaśīvratam idaṃ yāvaj †jāvad kariṣyatiḥ† |
mama sānucarasyā ‥ golokaṃ prāptir īdṛśī ||
yad uktan tava rājendra tad bhaktir iti ‥ keśavaḥ |
(urdhvaṃ) jagāma santuṣṭo rājñaḥ parikaraiḥ saha |
viṣṇuloke sukhaṃ prāpya golokaṃ prāptavān nṛpaḥ |
gītavāditranirghoṣaiḥ ‥ ‥ ‥ dharidhṛ parivṛtam anāyar ma vratan tasmād sadā caret || ❁ || ❁ (exps. 35t2–5 and 36 l. 1) <references/>

Colophon

iti ekādaśīvratamāhātmyaṃ samāptam || ❁ || samva 400 phalguṇakṛṣṇaekādaśyā(!) tithau || bhūmivāsare || || śrīnepale(!) de(se) | śrīpasupti(!)sthāne śrīanantamaladesya(!) rājye likhitaṃ subham || (fol. 33r1-3)(exp. 36 ll. 1–3)

Microfilm Details

Reel No. B 12/10

Date of Filming 18-08-1970

Exposures 37

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 02-11-2009

Bibliography